श्रीसारदादेवीस्तोत्रम्
श्रीसारदादेवीस्तुतिः
श्रीरामकृष्णः प्रावोचत् सारदे ! हे
सरस्वति !
शक्तिर्मम
त्वं जगते ज्ञानदानार्थमागता ॥१॥
श्रीसारदैकदा प्राह ठाकुरः स्वदिवं गतेः ।
परं
मामत्र मातृत्वप्रचाराय नियुक्तवान् ॥२॥
परमा प्रकृतिः साक्षात् शक्तिरूपेण भूतले ।
देवश्रीरामकृष्णस्य गुप्तलीला समागता ॥३॥
सिद्धा वा साधिका वाऽपि नासीत्साधारणी हि
सा ।
मानवं
देहमासीना या साक्षाद्भवतारिणी ॥४॥
विविधाः साधनास्तस्या जपो वा लक्षसङ्ख्यकः
।
नासीत्स्वफललाभाय जगत्कल्याणहेतवे ॥५॥
उवाच बहुशो देवी दुर्लभं नेशदर्शनम् ।
सकृच्चक्षुर्मुद्रणे तत् शक्यं कर्तुं न संशयः ॥६॥
परवर्तिनि काले तु चक्षुरुन्मीलनेऽपि सा ।
सर्वत्रैवाकरोद्देवी निश्चलं ब्रह्मदर्शनम् ॥७॥
असङ्ख्यनरनारीणां गणं समवतारयन् ।
धृतहस्ताऽमृताम्भोधेस्तीरं श्रीरामकृष्णवत् ॥८॥
मातृनाम्ना तदाह्वानं श्रवणे तत्सुचेतसि ।
सविशेषोर्मिमालायाः सृष्टिः प्रभवति स्म वै ॥९॥
ये मातरिति तां देवीं सम्बोध्योचुः
सभक्तिकाः ।
मुक्तिव्यवस्था तेषां तु कृतेऽकारि तया ध्रुवम् ॥१०॥
संन्यासिनी हि तपसे साधनायै तथा न च ।
पर्वतारोहणं चक्रे पतिसेवा पराऽनिशम् ॥११॥
‘मातृदेवो भवे’त्युक्तं ‘पितृदेवो’
भवेत्यपि ।
शास्त्रे
तत्र तया प्रोक्तं ‘पतिदेवाः’ स्त्रियो मताः ॥१२॥
धार्मिके जीवने पत्युः कृत्वा
साहाय्यमद्भुतम् ।
इत्यस्य
ख्यापनं चक्रे पत्नी हि सहधर्मिणी ॥१३॥
सदाऽऽक्षरिकभावेन स्वाम्यादेशस्य पालनम् ।
आसीत्तस्याः कृते नूनं जीवनस्य परं व्रतम् ॥१४॥
स्त्रीभिः कथमवस्थेयं
संसारेऽस्मिन्नदर्शयत् ।
आदर्श
रूपमास्थाय समग्रे जीवने निजे ॥१५॥
श्रीमत्याः सारदादेव्या जीवनं निर्मलं
महत् ।
विश्वे
समग्रे स्त्रीजातेः श्रेष्ठादर्शो न संशयः ॥१६॥
आदर्शपुत्र्यादर्शस्त्री
सादर्शप्रतिवेशिनी ।
आदर्शमाता
चादर्शगुरुनैवात्र संशयः ॥१७॥
सीता श्रीरामचन्द्रस्य राधाकृष्णस्य या
मता ।
सैव
श्रीरामकृष्णस्य सारदैक्यं त्रिषु स्थिरम् ॥१८॥
न्यायाचार्य पण्डित-‘आनन्दझा’ इत्येतेन विरचिता ।
❀ ❀ ❀