मध्यलीला
तोतापुरी सन्न्यासि समागमः
मध्यलीलायां त्रयोदशोऽध्यायः
गते साधौ ततस्तत्र वारामकृष्ण योगिनः ।
तोतापुरी साधुसङ्गाद्वैत ब्रह्म साधना ॥२.१३.१॥
श्रीरामकृष्णदेवस्य प्रसादाद्गुरुरूपिनः ।
वेदान्तवादिनश्चाभूदुत्तमं दिव्यदर्शनम् ॥२.१३.२॥
वात्सल्य साधनासिद्धि लाभं कृत्वापि
ठाकुरः ।
साधनायाः पिपासान्तु नैव योगीश्वरो जहौ ॥२.१३.३॥
तदा तन्मनसोऽभीप्सा भक्तेभ्यः प्रकटीकृता ।
साधनानि विचित्रानि विहितानि सुसाधकैः ॥२.१३.४॥
सर्वसाधन सिद्धाय नैकोऽपि यतते क्वचित् ।
रत्नाकरस्यान्तरस्य नानारत्नानि सर्वदा ॥२.१३.५॥
विद्यन्तेऽत्र न सन्देहो यन्त्रविद्भिः
सुवीक्षितम् ।
समुद्रतीरवास्तव्या यन्त्रोद्धृत बहून्यपि ॥२.१३.६॥
वितृप्यन्ति न रत्नानि पश्यन्तोऽपि
मुहुर्जनाः ।
व्यग्रा भवन्ति सततं नवदर्शन हेतवे ॥२.१३.७॥
तथाहमपि वै तत्तत् साधनेषु बहुष्वपि ।
सर्वदा सिद्धिलाभाय यतिष्ये नात्र संशयः ॥२.१३.८॥
अत्रान्तरे जगन्मातुर्भूय एवानुकम्पया ।
निर्विशेष परब्रह्माद्वैत साधन सिद्धिमान् ॥२.१३.९॥
श्रीपरिब्राजकाचार्यस्तोतापुरीति नामतः ।
श्रीरामकृष्णदेवस्य ब्रह्मज्ञानार्थमेव सः ॥२.१३.१०॥
आविर्भूतो महायोगी सन्न्यासी शाङ्करस्तदा ।
बहुकालं पुन्यतोय श्रीनर्मदा नदीतटे ॥२.१३.११॥
जनशून्योटजावास उषित्वार्द्धशतं समाः ।
लिप्तः साधनसम्पत्तौ निर्विकल्प समाधिना ॥२.१३.१२॥
कृतोऽनेन ब्रह्मसाक्षात्कारो योगी
सुदुर्लभः ।
तस्तोतानन्दमना बमूव योगसिद्धितः ॥२.१३.१३॥
एवं तोतापुरीसाधो ब्रह्मज्ञस्य मनस्यभूत् ।
नानादेश पर्यटने सङ्कल्पः सुमहत्तरः ॥२.१३.१४॥
ततः स्वाश्रमतः साधुर्वहिर्यातो ययाविधि ।
उत्तरायण संक्रान्त्या गङ्गासागर सङ्गमे ॥२.१३.१५॥
तीर्थे स्नात्वा तथा दृष्ट्वा तत्र तं
कपिलं मुनिम् ।
दृष्ट्वा प्रभुं जगन्नाथमुत्कलेषु विराजितम् ॥२.१३.१६॥
मध्यभारतपर्यन्तं कृत्वा पर्यटनं सुधीः ।
वङ्गदेशं समासाद्य यत्र गङ्गा सरिद्वरा ॥२.१३.१७॥
तस्याः पूर्वतटे रम्या कलिकाता महापुरी ।
तव श्रीकालिकां दृष्ट्वा दक्षिणेश्वरमागतः ॥२.१३.१८॥
अस्येवातिथिशालायां
प्रविश्यातिथ्यमाश्रितः ।
अत्र तोता रामकृष्णं दृष्टैव भाव विग्रहं ॥२.१३.१९॥
तेनाकष्टो भृशं योगी मनस्ये तदचिन्तयत् ।
अयमेव निर्वि कार पुरुषो भावयुग्ध्रुवम् ॥२.१३.२०॥
मन्येऽद्वैत ब्रह्म सिद्धि
साधनस्याधिकारवान् ।
भवेदेव न सन्देहऽस्तूत्तमं ब्रह्मसाधनम् ॥२.१३.२१॥
सामन्यालाप मात्रेणालौकिक शक्तिसाधक ।
वुबोध तं तपोदीप्त भावोज्वल मुखं द्विजम् ॥२.१३.२२॥
दृष्टान्तर्वेधकारिण्या वीक्ष्य तोता
ब्रवीद्वचः ।
वेदान्त साधनाकांक्षा विद्यते किं भवद्धृदि ॥२.१३.२३॥
दीर्घाकृते जटाजूटधारिणो दीप्त चक्षुषः ।
सन्न्यासिनस्तेजोमय नग्नदेहस्य योगिनः ॥२.२३.२४॥
श्रुत्वा वाचं तदा रामकृष्ण नोक्तमिदं वचः
।
किं कर्तव्यमकर्तव्यं नाहं वेद्मि कथञ्चन ॥२.२३.२५॥
वेत्ति सर्वं जगन्माता
वदेच्चेत्तत्करोम्यहं ।
श्रुत्वाऽवदत्ततस्तोता गच्छ पृच्छ स्वमातरम् ॥२.२३.२६॥
श्रुत्वेवं श्रीरामकृणो भावगद्गद चेतसा ।
जगदम्बा मन्दिरे संप्रविश्य सुमहामतिः ॥२.२३.२७॥
भावाविष्टो माटवाक्यं सुश्राव तत्क्षणादहो
।
त्वदर्थमेव सन्न्यासो दक्षिणेश्वरमागतः ॥२.२३.२८॥
कुरु शिक्षामसङ्कोचं समीपे तस्य योगिनः ।
ब्रह्मरूपां मत्तनुभां तुभ्यं दास्यति निश्चितम् ॥२.२३.२९॥
इत्येवं मातुराज्ञां स प्राप्य तत्क्षणतः
सुधीः ।
प्रायेण लुप्तसंज्ञः स कम्पन्वित कलेवर: ॥२.२३.३०॥
ततस्तोतापुरी साधोः समीपं पुनराप्तवान् ।
भावाविष्टः प्रत्युवाच देवस्तं गुरुरुपिनम् ॥२.१३.३१॥
भवतः कृपयाऽद्याहं मात्रादिष्टोऽभवं
प्रभोः ।
शिष्य भावातिशय्यन्तद्दष्ट्वा तोता चमत्कृतः ॥२.१३.३२॥
अधुनाद्भूत शिष्योऽयं देवी मूर्तिं
मठस्थिताम् ।
मातृ सम्बोधनं कृत्वा करोत्वभिनयन्त्विमम् ॥२.१३.३३॥
एवं तोतापुरी ज्ञात्वा रामकृष्णं पुनः
पुनः ।
सदयमवलोक्यैवावज्ञायुक्त मुखस्तदा ॥२.१३.३४॥
हास्येन स्फुरितश्चाभूदद्वैत ज्ञान हेतुतः
।
अज्ञानवन्धनान्मुक्ति लाभार्थं साधकस्य च ॥२.१३.३५॥
नास्त्यन्यः पुरुषाकारादुपायः शास्त्र
सम्मतः ।
ईश्वरस्याथवा शक्तिसंयुक्त ब्रह्मणोऽपि वा ॥२.१३.३६॥
कृपया वानुकूल्येन न कोऽपि फलभाग भवेत् ।
परन्तु भ्रान्त संस्काराद् ये चैवं भावमाश्रिता: ॥२.१३.३७॥
कृपा कुरु भो भगवन् वदन्तः केवलं सदा ।
तेऽत्यन्त दुर्बला ज्ञेयाः शास्त्रार्थं न विदन्ति हि ॥२.१३.३८॥
अतोऽस्य रामकृष्णस्य देवो निष्ठा दृढस्य च
।
अवज्ञा तस्य साधोर्हि स्वाभाविकी सुनिश्चिता ॥२.१३.३९॥
तथाप्यसौ तदा तोता मनस्ये तदचिन्तयत् ।
निम्नाधिकारिणोऽप्यस्य यदा दीक्ष्या भविष्यति ॥२.१३.४०॥
मत्तस्तदा देवीभावः समूलं हि विनश्यति ।
ज्ञानशक्ति प्रभावेन नाम शक्तेर्विलीनताम् ॥२.१३.४१॥
यास्यत्यस्य न सन्देहो ब्रह्म
मार्गावलम्विनः ।
ततः पञ्चवटौ मध्ये ब्रह्मस्थापन पूर्वकम् ॥२.१३.४२॥
कृत्वा योगासनं तोता तत्रस्थानमकल्पयत् ।
ततः प्राचीन ब्रह्मज्ञ गुरोरादेशतस्तदा ॥२.१३.४३॥
रामकृष्णः स्व पितृणां कृत्वा वै सलिल
क्रियाम् ।
पिण्डान् निर्वापयामास स्वपिण्डमपि दत्तवान् ॥२.१३.४४॥
सन्न्यासदीक्षा समये स्वर्लोक गति कामनाम्
।
वर्णाश्रमाधिकार व निःशेषं परिवर्जयेत् ॥२.१३.४५॥
तथा शास्त्रविधानाद्धि मन्त्र
ग्रहणपूर्वतः ।
साधकः स्व प्रेतपिण्डं स्वहस्तेन प्रयच्छति ॥२.१३.४६॥
एवं स्व पूर्वकृत्ये च सुसमाप्ते परेऽहनि ।
शुभ्र ब्राह्ममुहुर्ते श्रीरामकृष्णस्य धीमतः ॥२.१३.४७॥
साधनायतने पञ्चवट्या होमाग्निरुत्थितः ।
एवं स्व सर्वस्व त्याग ब्रह्म मन्त्र ग्रहे तदा ॥२.१३.४८॥
स्वाहा स्वधा वषट्कार प्रणवोच्चारणादिना ।
पूतोदात्त सुगम्भीर ब्रह्म मन्त्रेण तद् गृहं ॥२.१३.४९॥
पूतञ्चाभूद्विशेषेण ब्रह्म मन्त्र
प्रभावतः ।
होमधूम परिव्याप्तं वर्षास्विव नभो घनेः ॥२.१३.५०॥
विद्युद्युक्तेव संभाति तदा पञ्चवटी तथा ।
अपूर्वीऽयं ब्रह्मगुरुः शिष्यश्चापूर्वरूपधृक् ॥२.१३.५१॥
दीक्षा पूर्वापूर्वरूपं तयोः सम्मेलनं तथा
।
स्वयं सिद्धस्य शिष्यस्य हृत्पद्म द्वार सन्निधौ ॥२.१३.५२॥
दण्डायमानां तां वीक्ष्य चिन्मयीं
भवसुन्दरीम् ।
अपसार्य ब्रह्ममयी मद्वैत ब्रह्म चिन्तने ॥२.१३.५३॥
शिष्य समाहितं कर्तुं प्रयासं प्राप्तवान्
गुरुः ।
किन्त्वस्य मातृसर्वस्व शिष्यस्य द्वैतभावतः ॥२.१३.५४॥
संशयोऽस्य मनो मध्ये सुदृढश्चाभवत्तदा ।
दीक्षादानात्परं शिष्यं नेतुं ब्रह्मैक्य भावनाम् ॥२.१३.५५॥
नाना वेदान्त वाक्यानां सुपदेशं
प्रदत्तवान् ।
एकमेवाद्वितीयं वै नेह नानास्ति किञ्चन ॥२.१३.५६॥
सर्वं खलु ब्रह्मवस्तु जगदेतच्चराचरम् ।
बहुना वा किमुक्तेन शृणु सत्यमिदं वचः ॥२.१३.५७॥
ब्रहम सत्यं जगन्मिथ्या जोबो ब्रह्मेव
नापरः ।
सर्वती मन आकृष्य निर्विकल्प स्वरूपकम् ॥२.१३.५८॥
कृत्वात्मध्यान जलधौ निमग्नो भव सर्वदा ।
एवम् दिगम्बर गुरुर्मामुवाच पुनः पुनः ॥२.१३.५९॥
किन्तु मे मनसोऽवस्था सञ्जाते दृक् तदा
ध्रुवम् ।
ध्यानार्थमुपविश्याहं बहु यत्ने कृतेऽपि च ॥२.१३.६०॥
कर्त्तुं मनो निर्विकारमथवा नामरूपयोः ।
व्यासङ्गं सम्परित्यक्तुं न शक्नोमि कथञ्चन ॥२.१३.६१॥
अज्ञानां विषयेभ्योऽहं कृत्वाप्युपरतिं
तदा ।
नो समर्थः समानेतुं मनसो निर्विकल्पता ॥२.१३.६२॥
चिराराध्या मातृमूर्तिर्जीवन्तो सा
प्रभास्वरा ।
समुद्भूता मनोमध्ये सर्वथा नामरूपयोः ॥२.१३.६३॥
त्यागवार्त्ता स्मृतिं माता विलोक्य मम
चण्डिका ।
दण्डायमाना सा देवी ब्रह्मरूपा सनातनी ॥२.१३.६४॥
एवं ध्याननिमग्नस्य मम प्रत्यक्षतां गता ।
गुरोः सिद्दान्त वाक्यानि श्रुत्वाप्येवं पुनः पुनः ॥२.१३.६५॥
गतोऽप्यहं ध्याननिष्ठां समाधिं
निर्विकल्पस्य ।
पुनः पुनः कृते यत्ने प्राप्तवान्न कथञ्चन ॥२.१३.६६॥
निर्विकल्प समाधी हि नैराश्यमगमं यदा ।
तदाहं चक्षुरुन्मील्य गुरु सन्न्यासिनं ततः ॥२.१३.६७॥
अवदं न समर्थोऽस्मि कदापि तव वाक्यतः ।
निर्विकल्पं मनः कृत्वा ब्रह्म ध्यानानुशीलने ॥२.१३.६८॥
चेष्टा मे विफला जाता भस्मन्याहुतयो यथा ।
एवं दिगम्बर गुरुः श्रुत्वैव मम भाषणम् ॥२.१३.६९॥
प्राप चञ्चलतां साधुर्वायोर्योगेन
वृक्षवत् ।
किं करोमि कथं वास्य ब्रह्मैक्यं सम्भवेदिति ॥२.१३.७०॥
अत्यन्तमुत्तेजितभावयुक्तो तोव्रं
तिरस्कारवचः समुच्चरन् ।
कथं भवेन्नेतिवदन् मुहुर्मुहुर्मध्ये कुटीरस्य चलन्नितस्ततः ॥२.१३.७१॥
भग्नैकखण्डं सुविलोक्यकाचं स्वयं
समुत्तल्य तदा करेण ।
सूच्या यथा तीक्ष्ण तदग्रभागतः कृत्यातिविद्धं मम भालमध्ये ॥२.१३.७२॥
ततः स मां क्रोधयुतो महात्मा प्रोवाच
चात्रप्रति बिद्ध विन्दौ ।
संयम्य सम्यग् विषयान्तरान्मनः स्थिरीकुरु त्वं निजवोध सिद्धये ॥२.१३.७३॥
एवं तदा तस्य गुरो: प्रसादाद्विद्धे
ललाटेऽपि च मे महासुखम् ।
वमूव धैर्येन युतः पुनस्तदा ह्यहं दृढं स्वासनमास्थितो मुदा ॥२.३.७४॥
तद्विन्दु मध्ये द्विदले मनः स्थिरं
कृत्वा निमग्नो गुरु मन्त्र चिन्तने ।
पुनः स्वमूर्त्तिं जगदम्बिकायाः स्वशुद्ध चित्तोपरि पूर्वरूपाम् ॥२.१३.७५॥
दृष्टैव तां ज्ञान महासिना तदा कृतं
द्विखण्डं मम मातुरङ्गः ।
निर्वात निष्कम्प प्रदीपवन्मनो वभूव चात्यन्त सुनिल प्रभम् ॥२.१३.७६॥
विकल्प सङ्कल्प मनः स्वधर्मी दूरे गतन्तत्
सकलं नामरूपम् ।
ब्रह्माण्ड सम्बन्धि कटाह भेदं कृत्वा परब्रह्मणि तत् परस्तात् ॥२.१३.७७॥
शान्ते शिवेऽद्वैत महासमुद्रे
निमज्जनाच्छुद्ध चिदात्मरूपे ।
चित्तस्य वृत्तेः सुविलीन भावादवाप निर्लेप समाधिभावम् ॥२.१३.७८॥
तोतापुरी तं सुसमाध्यवस्थं
निमीलिताक्षन्त्वचल प्रतिष्ठ ।
योगासने योगयुतं प्रशान्तं तरङ्गहीनाम्बुधि तुल्यरूपम् ॥२.१३.७९॥
दृष्ट्वा च कृत्वा सुपरीक्षणं मुदा
रोमाञ्चयुक्तः खलु विस्मितोऽभवत् ।
एवं पुरो तत्र बहुक्षणं वसन् तस्यान्तिके तस्य समाधिभावम् ॥२.१३.८०॥
श्रीरामकृष्णं सुसमाध्यवस्थं ददर्श
चैकाग्रमनाः स साधुः ।
ततः पुरी शिष्य समाधि चिन्तया गतः स्वयञ्चापि समाधिमग्नतां ॥२.१३.८१॥
भग्ने समाधौ घटिका चतुष्टयात् परं
स्वशिष्यन्त्ववलोक्य पूर्व वत् ।
न चालिता तस्य शरीर यन्त्रिका तत् प्राणनाड्यां सकलं विलीनम् ॥२.१३.८२॥
ततः स्वदण्डोपरि देहभारं सन्न्यस्य साधुः
सुखमुत्थितः सन् ।
निःशब्दभावेन कुटीर मध्यतो वहिर्गतः शिष्य समाधियोगतः ॥२.१३.८३॥
परन्तु चेत् कोऽपि कुटीर मध्ये प्रविश्य
शिष्यस्य समाधिभङ्गम् ।
करोति शङ्कायुत साधुरित्थं कृत्वावरुद्धं तदालयम् ॥२.१३.८४॥
स्थाने कुटीरस्य समीपवर्त्तिनि स्वस्यासने
पञ्चवटी सुसंङ्गके ।
तन्मुलदेशे सुखसुसिन्धुमग्न आस्ते कुटीरं सुविलोक्य योगी ॥२.१३.८५॥
द्वारस्य मुक्त सदनस्य तस्य शिष्यस्य
चाञ्चल्यमपेक्षमानः ।
मध्यन्दिनाद्रात्रि समागमेऽपि न स्पन्दनं नापि समाधिभङ्गः ॥२.१३.८६॥
किन्त्वत्र सर्वक्षणमुन्मुखः स योगी
चमत्कारयुतस्तदानीम् ।
दीक्षा द्वितीयेऽह्नि गतेऽपि तस्थौ न चञ्चलो धैर्य विशेष युक्तः ॥२.१३.८७॥
अलौकिकन्तं सुविलोक्य योगो समाधियुक्तं
पुरुषं महान्तम् ।
गवाक्षरन्ध्रे कृतदृष्टिपातः सुविस्मतस्तत्र तृतीय घ ॥२.१३.८८॥
गतेऽपि नो तस्य शरीर विक्रिया नाभूत्तदा
तस्य समाधिभङ्गः ।
अगाधगम्भीर समुद्रवत्तदा ददर्श देवन्त्वचलं स्वरूपम्॥२.१३.८९॥
तदा गुरोस्तस्य सुदीर्घं धैर्यम् साधोः
सुभग्नं बहु विस्मयेन ।
ततः परित्यज्यं निजं हि पीठं तद्द्वारमुद्घाट्य कुटीर मध्ये ॥२.१३.९०॥
प्रविश्य शिष्यस्य ददर्शभावं
स्थैर्यन्ततथाऽपूर्वमिवावभासम् ।
आश्चर्य शिष्यस्य समाधियोगं देहे तथा प्राणविकाशहानिम् ॥२.१३.९१॥
तथापि तस्याननमण्डलस्य प्रशान्त गम्भीर
युतस्य भावम् ।
विलोक्य योगी स्वविचार योगात् पस्पर्श देवं शिवशान्तमूत्तिम् ॥२.१३.९२॥
एवञ्चानुमितस्तेन ब्रह्मज्ञ पुरुषेण हि ।
मदीयोऽयं महाशिष्योऽधुना बाह्यजगत्सु च ॥२.१३.९३॥
सम्पूर्णं मृतकल्पोऽस्ति निर्विकल्प
समाधिना ।
चित्तं ब्रह्मणि लीनन्तु निष्कम्पेव प्रदीपिका ॥२.१३.९४॥
तोतापुरी समाधिज्ञः श्रीरामकृष्ण योगिणः ।
दृष्ट्वाभूतं निर्विकल्प समाधिं समचिन्तयत् ॥२.१३.९५॥
चत्वारिंशद्वर्षमित कठोर साधनाफलं ।
उपलब्धं मया यत्तत् किमनेनैक वासरे ॥२.१३.९६॥
वङ्गदेश भु वायुना स्वायत्तीकृतमेव हि ।
ततो यौगिकशक्त्या स ध्यानमग्नस्य योगिनः ॥२.१३.६७॥
समाधिं दवयित्वातिविस्मयानन्दसंप्लुतः ।
ततः सूच्चस्वरेणाथ शिष्यं प्रोवाच ब्रह्मवित् ॥२.१३.६८॥
सत्यं सत्यं पुनः सत्यं समाधी
ब्रह्मदर्शनम् ।
ब्रह्म विचाराख्य शास्त्रवेदान्ते यो निरूपितः ॥२.१३.९९॥
एकेनाह्वा स समाधिस्तव सम्पूर्णतां गतः ।
कथमेवं न जानामि भो शिष्य ब्रूहि तद्धि मां ॥२.१३.१००॥
श्रुत्वैवं श्रीगुरोर्वाक्यं प्रतुप्रवाच
तमोश्वरः ।
अस्ति पौराणिको वार्ता खट्टाङ्गोनृपतिर्वरः ॥२.१३.१०१॥
उपदेशाद्देवगुरों मुहुर्त समयेन हि ।
ममत्वं सम्परित्यज्य देहादौ विषयेषु च ॥२.१३.१०२॥
स्वस्यायुषः क्षणं ज्ञात्वा गतवानभयं हरिं
।
भरतस्याम्बरीषस्य गयस्य नहुषस्य च ॥२.१३.१०३॥
देवव्रतस्य राजर्षेर्विष्णुरातादिकस्य च ।
भक्त रामप्रसादस्य कृष्णराम नृपस्य च ॥२.१३.१०४॥
त्रैलङ्ग तुलसीदास स्वामिनोरपि वा तथा ।
सर्वेषां सिद्धिलाभोऽभून्निर्विकल्प समाधिना ॥२.१३.१०५॥
तथैव मामकं विद्धि निर्विकल्प समाधिजं ।
झटित्येवागतासिद्धि जगदम्बा प्रसादतः ॥२.१३.१०६॥
ब्रह्म विष्णु शिवादीनामाराध्या शक्तिरेव
सा ।
नैवात्र विस्मयः कार्यो यतः सेव गुरोर्गुरुः ॥२.१३.१०७॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहस्यां संहितायां श्रीरामकृष्णदेवस्य तोतापुरी नामक दिगम्बर सन्न्यासि सकाशाद्ब्रह्ममन्त्र ग्रहणात्परमेव त्रिदिनं यावत् निर्विकल्प समाधिस्थरूपो मध्यलीलायास्त्रयोदशमोऽध्यायः ॥१३॥