अन्त्यलीला

ठाकुरस्य नवद्वीपं तीर्थगमनादिः

अन्त्यलीलायाः द्वितीयोऽध्यायः


कालेऽस्मिन् सहधर्मिण्या सहितो मधुरो महान् ।
चकारा योजनं नानातीर्थेषु गमनोत्सुकः ॥३.२.१॥

यानवाहन भोज्यादि नानाद्रव्यानि यत्नतः ।
विधिवत् संगृहीतानि तीर्थे देयानि यानि च ॥३.२.२॥

तीर्थ गतिः सुसम्पूर्णा श्रीरामकृष्ण योगतः ।
अभूत् श्रीमथुरानाथः शुभेकाले शुभे दिने ॥३.२.३॥

सस्त्री ठाकुर हृदयस्तीर्थयात्रां चकार सः ।
गृहाद्बहिर्गताः सर्वे शुद्धभाव पुरःसरम् ॥३.२.४॥

भगवतः श्रीरामकृष्णदेवस्य तीर्थयात्रेयं सर्वोत्तम
    साधना यस्यां खलु योगवलेन जगतोतले ।
सर्वजीवे शिवज्ञानं दरिद्रनारायण सेवा च
    ठाकुरेणैव नूतनरूपण प्रकटी कृता आसीत् ॥३.२.५॥

आदौ श्रीवैद्यनाथधाम गत्वा तत्रस्थ क्षुधातुर धृतकङ्काल मात्र देह दरिद्रदर्शने दयार्द्रहृदय दरिद्रदेवतां दरिद्र सेवार्थं सकातरं मथुरानाथमुक्तवान् । भो मथुर । केवलमेकदिनमेतेषां भक्ष्य दानेनोदरं परिपूरय ॥३.२.६॥

ददस्व प्रचुरतरं तैलं मस्तकेषु । तथा प्रत्येकं परिधेय वस्त्रमपि प्रयच्छ ॥३.२.७॥

एवं भगवता मृतायमानवचांसि सूक्तव्यापि तदा वाराणसी यात्रा समुत्सुको मथुरो वाराणस्यामेव दरिद्रभोजनादि व्यवस्था विधेयेति साग्रहमुक्तवान् ॥३.२.८॥

श्रुत्वैवं दरिद्रपरमदेवता सरोषमवदत् । नाहं यास्यमि वाराणस्याम् । एभिरेवात्रवसामि । दरिद्राणामेषां नास्तिकिं कोऽपि दाता ? ॥३.२.९॥

ततो मथुरेण दरिद्रान्तर्गतं भगवन्तमवलक्य सद्यस्तदाज्ञा पूरणे कृते ठाकुर ईषद्धास्य पुरःसर परमानन्दमवाप ॥३.२.१०॥

एवं गयासुर क्षेत्रे भगवान श्रीगदाधरः ।
अपरोक्षी कृतस्तेन साक्षाद्गदाधरेण हि ॥३.२.११॥

ततो वाराणसीक्षेत्रं प्राप्य श्रीभगवान् स्वयम् ।
ददर्श श्रीविश्वनाथमन्त्रपुर्णाञ्च मातरम् ॥३.२.१२॥

मुक्ति क्षेत्रस्यावनतिं दृष्ट्वा भूपति दुःखितः ।
उक्तं भगवता तेन परमार्तेन तत्र च ॥३.२.१३॥

कथमत्राहमानीतः स्थानादस्मादपि ध्रुवम् ।
स्थितोऽत्यन्तं सुखी भूत्वा तत्र श्रीदक्षिणेश्वरे ॥३.२.१४॥

किन्तु श्रीमणिकर्णिकामनहरा मुक्तिप्रदा राजते
    गत्वा तत्र महाश्मशान निलयं श्रीशङ्करं शङ्करम् ।
दृष्ट्वा तं शव सङ्घक पुरहरं प्राप्तः पुराधीशताम्
    दृष्ट्वैवं शिवलोक सङ्गत कृतञ्चानन्दमाप्तो हरिः ॥३.२.१५॥

ततो वृन्दावनं गत्वा गोविन्द मन्दिरे प्रभुः ।
श्रीराधया श्रीगोविन्दं दृष्ट्वैव भुवि लुण्ठितः ॥३.२.१६॥

भावाकुलितचित्तः सोऽपूर्व्वं प्रेम पुरःसरम् ।
सङ्कीर्तयन् कृष्णनाम प्रोवाच कातरं वचः ॥३.२.१७॥

भी कृष्ण सर्वमेवास्ति यमुना तीर सन्निधौ ।
गोवर्द्धनं रासभूश्च वनं वृन्दावनं तव ॥३.२.१८॥

तथा निधुवनञ्चास्ति निकुञ्चवनमेव च ।
किन्त्वत्र त्वां न पश्यामि पश्यामि केवलं रजः ॥३.२.१९॥

काद्रवेयस्य घट्टन्तु भगवान् भक्तरूपधृक् ।
यातो यदा तदा तेन दृष्टः श्रीभगवान् स्वयम् ॥३.२.२०॥

यमुनान्तर्जले महासर्प मूह्नि विराजितः ।
कालीयः सह पत्नीभिस्तीति तं नन्दनन्दनम् ॥३.२.२१॥

जय गोपामुखाम्भोज मधुपान मधुव्रत ।
निराकार निराधार निर्गुणं पाहि कृष्ण माम् ॥३.२.२२॥

ततो महाभाव वशात् वाह्यज्ञान परिक्षयम् ।
प्राप्य तद्धाम माहात्म्यं वर्णयामास ठाकुरः ॥३.२.२३॥

एवं तत्तत्तोर्थमध्ये तत्तद्रपं स दृष्टवान् ।
ततः श्रीरामकृष्णेन कृष्णाकुलित चेतसा ॥३.२.२४॥

दोर्घकालात् परं वृन्दारण्ये प्रेमाप्रवाहितः ।
तद्धामवासिनां येन कृष्णः प्रत्यक्षतां गतः ॥३.२.२५॥

तत्तत्तीर्थ पर्यटनात्परं श्रीदक्षिणेश्वरे ।
पुनः प्रत्यागतो रामकृष्णः स्वसिद्ध धामनि ॥३.२.२६॥

वृन्दावनस्थ श्रीराधाश्याम कुण्डोद्धृतं रजः ।
यदानीतं भगवता यत्नतः परमं शिवम् ॥३.२.२७॥

गङ्गोदकेन तत् सर्वं कृत्वा सम्मिश्रणं प्रभुः ।
पञ्चवट्याश्चतुर्दिक्षुरभिषेक पुरःसरः ॥३.२.२८॥

उवाचेयं क्षितिर्भूता वृन्दावन समाद्यतः ।
उवाच च महायोगी महायोगयुतः स्वयं ॥३.२.२९॥

तीर्थयात्रा भगवतीस्तीर्थ मङ्गल हेतवे ।
सर्वतीर्थपदस्यास्य तीर्थ यात्रा विडम्बना ॥३.२.३०॥

कृच्छ्रगम्य भारतीय तीर्थानि विविधानि च ।
वारुण्यां दिशि सिद्धानिमया दृष्टानितानि च ॥३.२.३१॥

नवद्वीपेति गौडानां वैष्णवानां महात्मनाम् ।
तीर्थानां परमंतीर्थं वङ्गदेशे विराजते ॥३.२.३२॥

यत्र श्रीकृष्ण चैतन्य आविर्भूय स्वयं हरिः ।
हरिनाम महामन्त्रं सर्वेभ्य सम्प्रदत्तवान् ॥३.२.३३॥

कालेर्जीवान् समुद्धर्तुं कृपया करुणानिधिः ।
अप्राप्तेप्तत्र तीर्थेऽन्यतीर्थ दर्शनजं फलम् ॥३.२.३४॥

भविष्यति न चास्माकं यतो वङ्गोद्भवावयं ।
मत्वेदं श्रीनवद्वीप गमनाय मतिं दधे ॥३.२.३५॥

ठाकुरस्याभिलाषोऽयं ज्ञात्वा श्रीमथुरोमहान् ।
बहुकोष्ठ समायुक्त वासगेहनिभं शुभम् ॥३.२.३६॥

जलयानं समानीय ठाकुरं भक्ति पूर्वकम् ।
तत्रोत्थाप्य ठाकुरेण गतवान् मथुरोऽपि च ॥३.२.३७॥

पथिमध्ये च जाह्नव्याह्यासीत्तद्वारुणी तटे ।
अम्बिका कालना नाम्ना ग्रामः सज्जन वेष्टितः ॥३.२.३८॥

वर्द्धमान नरपतेरस्ति देवालयो महान् ।
समाज भवनञ्चातविद्यते तेन सुन्दरम् ॥३.२.३९॥

तव श्रीभगवान् दास नाम्ना प्राचीन वैष्णवः ।
सिद्ध भक्तः सदाचारी गौडीयो गौर सेवकः ॥३.२.४०॥

वदत्ययं हरेर्नाम नाम ब्रह्मेति बोधतः ।
नाम ब्रह्म जपेनैव सिद्धिलाभं चकार सः ॥३.२.४१॥

भक्तः प्राक्तन वैष्णवः कुलपति गौड़ीयचूड़ामणिः
    तस्माद्वैष्णव सम्प्रदाय सदसः सर्वाधिपत्यमं गतः ।
एवञ्चास्य समीप एव सदसद यद्यद्यदानुष्ठितम्
    भक्तैस्तत् सकलं विचार विषये भक्तोऽयमेकागतिः ॥३.२.४२॥

अनेन यत् सदित्युक्तं प्रशंसनीयमेवतत् ।
मच्चासत् कथितं तद्वै वैष्णवैर्निन्दितं भवेत् ॥३.२.४३॥

ठाकुरो गतवाँस्तत्र बाबाजी वैष्णवाश्रमम् ।
सहृदयो दर्शनार्थं सर्वाङ्ग वसनावृतः ॥३.२.४४॥

द्वारदेशं गतो देवो वैष्णवस्य गृहादन्तरे ।
हृदयं प्रेरयामास वद त्वमहमागतः ॥३.२.४५॥

दर्शनार्थं भगवतो दासस्य सुमहात्मनः ।
प्राप्यानुज्ञां तस्य देवस्तत् समोप सुपागतः ॥३.२.४६॥

तदा श्रीभगवान् दासो वैष्णवानों कृतागसाम् ।
विचारकार्ये निरतः कस्यापि वैष्णवस्य वै ॥३.२.४७॥

अर्थदण्डं विधत्ते स कण्ठीं जग्राह वै रुषा ।
एवं विचारक प्रख्य आदेशं प्रददाति च ॥३.२.४८॥

कलिकाता कलुटोलास्थितस्य स्वर्णवनिजः ।
तदीय भवने चास्ति हरिभक्ति प्रदा सभा ॥३.२.४९॥

तस्यां सभायां श्रीकृष्ण चेतन्यस्य महाप्रभोः ।
कल्पितं वैष्णर्वेरेकमधिष्ठानार्थमासनम् ॥३.२.५०॥

मत्वा महाप्रभोरेवासनं तदति पूजितम् ।
कश्चित्तदासन स्पर्शंकर्तुं न वैष्णवः क्षमः ॥३.२.५१॥

कतिभक्ताष्ठाकुरस्य ठाकुरं श्रीमहाप्रभुम् ।
साक्षाद्रूपेण जानन्ति तैस्तत्रसभा गृहे ॥३.२.५२॥

सङ्गानीतः स भगवान् रामकृष्णस्तदालये ।
भक्तास्यान्निर्गतं शुद्धं हरिनाम यदाशृणोत् ॥३.२.५३॥

भावाविष्टः स ठाकुरः श्रीचैतन्य वरासने ।
कृतोपवेशस्तद्भक्ताः साक्षाच्चैतन्य विग्रहम् ॥३.२.५४॥

मत्वा तं पूजयामासुःस्थिता ये भागावर्जिता: ।
अज्ञात्वाठाकुर भावमन्य साधारणा जनाः ॥३.२.५५॥

असन्तुष्टा बभूवूस्ते सदाचार विलङ्घनात् ।
श्रुत्वेदं रामकृष्णस्य व्यापारं वैष्णवास्यतः ॥३.२.५६॥

भगवान् दास वावाजी सरोषमवदत्तदा ।
तत्रयद्यहमस्थास्य धार्ष्ट्यं येन कृतं हि तत् ॥३.२.५७॥

तस्मैदण्डं विशेषेण प्रादास्यमिति निश्चितम् ।
भक्त मङ्गलदानाय यस्य भगवती हरेः ॥३.२.५८॥

आविर्भावस्तदर्थं तं प्राचीन भक्त वैष्णव ।
मोहमुक्तं सञ्चिकीर्षुरद्धबाह्य शरीरकः ॥३.२.५९॥

ठाकुरो दण्डवत्स्थित्वा बाबाजीमिदमब्रवीत् ।
जानाम्यहं जगत्कर्ता भगवानिति निश्चितम् ॥३.२.६०॥

तदन्यः कोऽपिनोकर्ता संसारेऽस्मिन्नसंशयः ।
अहङ्कारस्तवेदृग् वै कर्ताहमेव केवलम् ॥३.२.६१॥

तेनाहं सर्वं लोकानां कर्ताहं दण्डमुण्डयोः ।
तदासौ वृद्ध बाबाजी ठाकुरस्य सुभर्त्सनात् ॥३.२.६२॥

लब्धा ज्ञानं दण्डवतं प्रणम्य भक्ति भावतः ।
पादधूलि प्रगृह्यास्य कृताञ्जलिपुरःसरम् ॥३.२.६३॥

भवतः कृपयाद्याहं पश्यामि दिव्य चक्षुषाः ।
श्रीकृष्णचैतन्य प्रभुर्भवानेव न चापरः ॥३.२.६४॥

अतस्तं तस्य पीठं वै यत् पूर्वं समधिष्ठितः ।
नकिञ्चिच्चित्रमस्त्यत्र स्वासने स्वयमास्थितः ॥३.२.६५॥

दिव्यसौरभमाघ्राय भवतः पादपद्मयोः ।
भक्तानामवदं मां हि कृपांकर्तुमिहागतः ॥३.२.६६॥

कोऽपिदेवोपमः साक्षादीश्वरो वा भवेदयम् ।
अतोहमति धन्योऽस्मि रामकृष्णस्यदर्शनात् ॥३.२.६७॥

अथाप्तौतौ नवद्वीप भगवद्धाम भक्तिदम् ।
ठाकुरेनैवमुक्तन्तु तत्र गत्वाहं सुक्षमम् ॥३.२.६८॥

दारुविग्रहमाश्रित्य श्रीगौराङ्ग महाप्रभुम् ।
दण्डायमानमपश्यं केवलं तस्य मन्दिरे ॥३.२.६९॥

विज्ञाप्यैवं मातरं मे खमनो वेदनामपि ।
गङ्गागर्भे स्वनौकायां यदाहं पुनरागतः ॥३.२.७०॥

तदैवदेवमार्गे स भक्त वेष्टित विग्रह: ।
जाम्बूनदज्योतिर्मयोभावभावित विग्रहः ॥३.२.७१॥

सङ्कीर्तन परीदेव आगछन् सम सन्निधौ ।
असावेति असावेति ब्रुवन् मम कलेवरे ॥३.२.७२॥

साङ्गोपाङ्गादिभिः सार्द्धं गौराङ्ग सम्प्रविष्टवान् ।
अनेनेदं मयाज्ञातं गौराङ्गो भगवान् स्वयं ॥३.२.७३॥

श्रीगौराङ्ग नित्यानन्दाद्वैतरूपाः सुविग्रहा ।
साम्प्रतं ममदेहेते त्रयः सन्तीतिनिश्चितम् ॥३.२.७४॥

पुनरस्य भगवतः श्रीरामकृष्णयोगिनः ।
प्रत्यागतिः सुसम्भाव्याभवेत् किं दक्षिणेश्वरे ॥३.२.७५॥

इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां ठाकुरस्य नवद्वीपगमनादि रूप शेष लीलायां द्वितीयोऽध्यायः ॥२॥