श्रीश्रीरामकृष्णपरमहंसः (१८३६ - १८८६)

श्रीश्रीरामकृष्णभागवतम्


श्रीरामेन्द्रसुन्दरभट्टाचार्येण प्रणीतम्

जालपुटसंस्करणस्य विषयका सूचना

१. गदाधरस्य कलिकाता समागमः, राज्ञ्याः रासमण्याः परिचयादिः
२. राज्ञ्या रासमणेः काशीक्षेत्रे गमनकाले स्वप्ने साक्षादन्नपूर्णाया आदेशतः श्रीमन्दिर प्रतिष्ठादिः
३. रामकुमारपण्डितेन कालिकापूजकपदं ग्रहणं, गदाधरस्य क्षोभः, दैवादेशप्राप्तिः, हृदयरामागमनञ्च
४. गदाधरस्य शिवपूजनम्, देव्यावेशकर्मग्रहणम्, गोविन्दसेवादिः
५. गदाधरस्य कालिकापूजकपदग्रहणं, हृदयरामस्य गोविन्दसेवा, रामकुमारपण्डितस्य महाप्रयाणम्
६. गदाधरस्य देवीपूजासमये मथुरानाथस्य देव्या जीवितारूपेण दर्शनम्
७. राज्ञ्यङ्गे गदाधरस्य चपेटाघातः
८. गदाधरस्य सर्वजीवे शिवज्ञानं साधनम्
९. गदाधरस्य जन्मभूमौ श्मशानमध्ये कालिका प्रत्यक्षीकरणम्
१० गदाधरस्य भैरवी दर्शनादिः
११. गदाधरस्य रामकृष्ण नामकरणादिः
१२. रामलालासेवी जटाधारी सन्न्यासी समागमः
१३. तोतापुरी सन्न्यासि समागमः
१४. तोतापुरीं प्रति कालिकानुग्रहात् परं अन्यत्र गमनम्
१५. गदाधरस्य बहुविध साधनसिद्धिस्तथा मथुरस्य भूमिदानप्रसङ्गे दिव्यज्ञानलाभश्च
१६. गदाधरस्य कामारपुकुरं गमनानन्तरं भैरवीदेव्याः काशीक्षेत्रं गमनम्
१. गदाधरस्य षोडशीपूजानन्तरं सारदादेव्याः कामारपुकुरं प्रत्यागमनम्
२. ठाकुरस्य नवद्वीपं तीर्थगमनादिः
३. वियोगं वर्णनम्
४. विद्यासागरादिः सम्मेलनम्
५. ठाकुरस्य श्रुतिधरत्वादेः परिचयः
६. ठाकुरस्य रोगारम्भः चिकित्सार्थं बागबाजारादिगमनम्
७. सिद्धभक्तसुरेन्द्रस्य दुर्गापूजा, नरेन्द्रस्य सन्न्यासग्रहाणादिः
८. नरेन्द्रस्य दक्षिणेश्वरे साधनासिद्धिः, काशीपुरे श्वेताङ्ग कृतार्थीकरणादिः
९. ठाकुरस्य रोगवृद्धिः, परमान्नग्रहणे शूद्रशिष्यं वर्जनम्, खेचरान्न ग्रहणादिः
१०. भगवतो नित्यधामं प्रवेशन्तथास्थिस्थापनादिः
११. नरेन्द्रस्य गुरुकृपाप्राप्तिः
१२. नरेन्द्रस्य आविर्भावः, कथादितः कन्याकुमारीक्षेत्रे समुद्र मध्ये प्रबाल प्रवतोपरि तपस्यानन्तरं पुनस्तीरं प्राप्तिः

स्तुत्याध्यायः

परिशिष्टम्